Devi Mahatmyam ! !!

!Devi Kavacha||

Parayana Slokas

||om tat sat||

श्री श्रीचण्डिका ध्यानं
याचण्डी मधुकैट बाधिदलनी या माहीषोन्मूलिनी
या धूम्रेक्षणचण्डमुण्दमथनी या रक्त बीजाशनी।
शक्तिः शुम्भनिशुम्भदैत्यदलनी यासिद्धिदात्री परा
सा देवी नवकोटि मूर्ति सहिता मांपातु विश्वेश्वरी॥
॥ओम् तत् सत्॥
=============

============================================
मार्कंडेय पुराणे
हरिहरब्रह्मविरचित
देवी कवचं

ओम् नमश्चण्डिकायै !

मार्कंडेय उवाच:
ओम् यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम्।
यन्नकस्यचिदाख्यातंतन्मे ब्रूहि पितामह॥1||

ब्रहोवाच:

अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम्।
देव्यास्तु कवचं पुण्यं तत् श्रुणुष्व महामुने॥2||

प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी।
तृतीयं चन्द्रघण्टेति कूष्मांडेति चतुर्थकम्॥3||

पंचमं स्कन्धमात्रेति षष्ठं कात्यायनी तथा।
सप्तमकालरात्रीश्च महागौरीति चाष्टमम्॥4||

नवमं सिद्धदात्री च नवदुर्गाः प्रकीर्तिताः।
उक्तान्येतानि नामानि ब्रह्मणैव महात्मना॥5||

अग्निना दह्यमानास्तु शत्रुमध्यगता रणे।
विषमे दुर्गमे चैव भयार्ताः शरणं गताः॥6||

न तेषां जायते किंचित् अशुभं रण संकटे।
आपदं न च पश्यन्ति शोकदुःख भयंकरीम्॥7||

यैस्तु भक्त्या स्मृता नित्यं तेषां वृद्धिः प्रजायते।
ये त्वां स्मरन्ति देवेशि रक्षसि तान्न संशयः॥8||

प्रेतासंस्था तु चामुण्डा वाराही महिषासना।
इन्द्री गजसमारूढा वैष्णवी गरुडासना॥9||

नारसिंही महावीर्या शिवदूती महाबला।
माहेश्वरी वृषारूढा कौमारी शिखिवाहना॥10||

लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया।
श्वेतरूपधरादेवी ईश्वरी वृषवाहना॥11||

ब्राह्मी हंस समारूढा सर्वाभरण भूषिता।
इत्येता मातरः सर्वाः सर्वयोग समन्विताः॥12||

नानाभरण शोभाढ्या नानारत्नोपशोभिताः।
श्रेष्टैश्च मौक्तिकैः सर्वादिव्यहारप्रलंबिभिः॥13||

इन्द्रनीलैर्महानीलैः पद्मरागैः सुशोभनैः।
दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुला॥14||

शंखं चक्रं गदां शक्तिं हलं च मुसलायुधम्।
खेटकं तोमरं चैव परशुं पाशमेवच॥15||

कुन्तायुधं त्रिशूलं च शारंगमायुधमुत्तमम्।
दैत्यानां देहनाशाय भक्तानाभयाय च॥16||

धारयन्त्यायुधानीत्थं देवानां हि हितायवै ।
नमस्तेsस्तु महारौद्रे महाघोरपराक्रमे॥17||

महाबले महोत्साहे महाभयविनाशिनि।
त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनी॥18||

प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता।
दक्षिणेsवतु वाराही नैरृत्यां खड्गधारिणी॥19||

प्रतीच्यां वारुणी रक्षेत् वायव्यां मृगवाहिनी।
उदीत्यां पातु कौबेरि ईशान्यां शूलधारिणी॥ 20||

ऊर्ध्वं ब्रह्मणी मे रक्षेदधस्तात् वैष्णवी तथा।
एवं दश दिशो रक्षेच्चामुण्डाशववाहना॥21||

जया मामग्रतः पातु विजयापातु पृष्ठतः।
अजिता वामपार्श्वे तु दक्षिणे चापराजिता॥22||

शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता।
मालधारी ललाटे च भ्रुवौ रक्षेद्यशस्विनी॥23||

नेत्रयोश्चितनेत्रा च यमघण्टा तु पार्श्वके।
त्रिनेत्रा च त्रिशूलेन भ्रुवोर्नध्ये च चण्डिका॥24||

शंखिनी चक्षुषोर्मध्ये श्रोतयोर्द्वारवासिनी।
कपोलौ काळिका रक्षेत् कर्णमूले तु शंकरी॥ 25||

नाशिकायां सुगन्धाच उत्तरोष्टे च चर्चिका।
अथरे चामृता बाला जिह्वायां च सरस्वती॥26||

दन्तान् रक्षतु कौमारी कणदेशे तु चण्डिका।
घण्टिकां चित्रघण्टा च महामाया च तालुके॥27||

कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमंगळा।
ग्रीवायां भद्रकाळी च पृष्ठवंशे धनुर्धरी॥28||

नीलग्रीवा बहीःकण्ठे नलिकां नलकूबरी।
स्कन्धयोः खड्गिनी रक्षेत् बाहूमे वज्रधारिणी॥29||

हस्तयोर्दण्डिनी रक्षेत् अंबिका चांगुळीषु च ।
नखांचलेश्वरी रक्षेत् कुक्षौ रक्षेन्नरेश्वरी ॥30||

स्तनौ रक्षेन्महादेवी मनः शोकविनाशिनी।
हृदये ललितादेवी उदरे शूलधारिणी॥31||

नाभौ च कामिनी रक्षेत् गुह्यं गुह्येश्वरी तथा।
मेढ्रं रक्षतु दुरना पायुं मे गुह्य वाहिनी॥32||

कट्यां भगवती रक्षे दूरू मे मेघवाहना।
जंघे महाबला रक्षेत् जानू माधवनायिका॥33||

गुल्फयोर्नारसिंही च पादपृष्टे तु कौशिकी।
पादांगुळीः श्रीधरी च तलं पाताळवासिनी ॥34||

नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी।
रोमकूपेषु कौमारीत्वचं योगेश्वरी तथा॥35||

रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती।
अन्त्राणी कालरात्रिश्च पित्तं च मुकुटेश्वरी॥36||

पद्मावती पद्मकोशे कफे चूडामणिस्तथा।
ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु॥37||

शुक्रं ब्रह्माणी मे रक्षेच्चायां चत्रेश्वरी तथा।
अहंकारं मनोबुद्धिं रक्षेन्मे धर्मधारिणी॥38||

प्राणापानौ तथा व्यानमुदानं च समानकम्।
वज्रहस्ता च मेरक्षेत् प्राणान् कल्याणशोभना॥39||

रसरूपे च गन्थे च शब्दे स्पर्शे च योगिनी।
सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा॥40||

अयू रक्षतु वाराहि धर्मं रक्षतु पार्वती।
यशः कीर्तिं च लक्ष्मींच सदा रक्षतु वैष्णवी॥41||

गोत्रमिन्द्राणी मे रक्षेत् पशून् रक्षेच्च चण्डिका।
पुत्त्रान् रक्षेन्महालक्ष्मी भार्यां रक्षतु भैरवी॥42||

धनेश्वरी धनं रक्षेत् कौमारी कन्यकां तथा।
पन्थानां सुपथा रक्षेन्मार्गं क्षेमंकरी तथा॥43||

राजद्वारे महालक्ष्मीः विजया सततं स्थिता।
रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु॥44||

तत्सर्वं रक्षमे देवी जयन्ती पापनाशिनी।
सर्वारक्षाकरं पुण्यं कवचं सर्वथा जपेत्॥45||

इदं रहस्यं विप्रर्षे भक्त्या तव मयोदितम्।
पादमेकं न गच्चेत् तु यदीच्छेच्चुभमात्मनः॥46||

कवचेनावृतो नित्यं यत्रयत्रैव गच्छति।
तत्र तत्रार्थ लाभश्च विजयः सार्वकालिकः॥47||

यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितं।
परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान्॥48||

निर्भयो जायते मर्त्यः संग्रामेष्वपराजितः।
त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान्॥49||

इदं तु देव्याः कवचं देवानामपि दुर्लभं ।
यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः॥50||

दैवीकला भवेत्तस्य त्रैलोक्ये चापराजितः।
जीवेद्वर्षशतं साग्रमपमृत्यु विवर्जितः॥51||

नश्यन्ति व्याधयः सर्वे लूतानिस्फोटकादयः।
स्थावरं जंगमं चैव कृत्रिमं चैव यद्विषम्॥52||

अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले।
भूचराः केचराश्चैव कुलजाश्चौपदेशिकाः॥53||

सहजा कुलजा माला डाकिनी शाकिनी तथा।
अन्तरिक्षचरा घोरा डाकिन्यश्च महारवाः॥54||

ग्रहभूतपिशाचाश्च यक्षगन्धर्व राक्षसाः।
ब्रह्मराक्षस वेतालाः कूष्माण्डा भैरवादयः॥55||

नश्यन्ति दर्शनात्तस्य कवचेनावृतो हि यः।
मानोन्नतिर्भवेद्राज्ञः तेजोवृद्धिः पराभवेत्॥56||

यशोवृद्धिर्भवेत् पुंशां कीर्तिवृद्धिश्च जायते।
तस्मात् जपेत् सदा भक्तः कवचं कामदं मुने॥57||

जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।
निर्विघ्नेन भवेत् सिद्धिश्चण्डी जपसमुद्भवा॥58||

यावद्भूमण्डलं धत्ते सशैलवनकाननम्।
तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्त्रपौत्रकी॥59||

देहान्ते परमं स्थानं सुरैरपि सुदुर्लभम्।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः॥60||

तत्र गच्चति गत्वासौ पुनश्चागमनं न हि।
लभते परमं स्थानं शिवेन समतां व्रजेत् ॥61||

|| श्रीमार्कंडेय पुराणे
हरिहरब्रह्म विरचित
देवी कवचं समाप्तं॥

 

||om tat sat||

 

 

 

 

 

 

 

 

 

 

 

||ఓమ్ తత్ సత్||
|| ओं तत् सत्||